Category Archives: संस्कृतम्

संस्कृतम् – 2021-01-13

Words meaning “water” in Sanskrit:

    1. अप्  /áp/ f. pl.
      • water (also personified as a deity)
      • (astronomy) the star Virginis in the Virgo constellation
    2. जल  /jalá/ n.
      • water
    3. पानीय  /pānīya/ n.
      • water
      • drink, beverage

Examples:

  • गजा जलं पिबन्ति। “Elephants drink water.”
  • जलमश्वान्नरो नयति। ‘The man takes the horses to the water.”

 

Inflection:

Plural
Nom./Accus./Voc. आपः /āpaḥ/
Instr. अद्भिः /adbhiḥ/
Dat./Abl. अद्भ्यः /adbhyaḥ/
Gen. अपाम् /apām/
Loc. अप्सु /apsu/

 

Singular Plural
Nom./Accus. जलम् /jalám/ जलानि /jalā́ni/
Voc. जल /jála/
Instr. जलेन /jaléna/ जलैः /jalaíḥ/
Dat. जलाय /jalā́ya/ जलेभ्यः /jalébhyaḥ/
Abl. जलात् /jalā́t/
Gen. जलस्य /jalásya/ जलानाम् /jalā́nām/
Loc. जले /jalé/ जलेषु /jaléṣu/

 

Singular Plural
Nom./Accus. पानीयम् /pānīyam/ पानीयानि /pānīyāni/
Voc. पानीय /pānīya/
Instr. पानीयेन /pānīyena/ पानीयैः /pānīyaiḥ/
Dat. पानीयाय /pānīyāya/ पानीयेभ्यः /pānīyebhyaḥ/
Abl. पानीयात् /pānīyāt/
Gen. पानीयस्य /pānīyasya/ पानीयानाम् /pānīyānām/
Loc. पानीये /pānīye/ पानीयेषु /pānīyeṣu/

संस्कृतम् – 2020-02-24

अग्नि /agní/ (m.): fire, sacrificial fire

Inflection:

Singular Dual Plural
Nom. अग्निः
agníḥ
अग्नी
agnī́
अग्नयः
agnáyaḥ
Acc. अग्निम्
agním
अग्नीन्
agnī́n
Voc. अग्ने
ágne
अग्नयः
ágnayaḥ
Instr. अग्निना
agnínā
अग्निभ्याम्
agníbhyām
अग्निभिः
agníbhiḥ
Dat. अग्नये
agnáye
अग्निभ्यः
agníbhyaḥ
Abl. अग्नेः
agnéḥ
Genitive अग्नेः
agnéḥ
अग्न्योः
agnyóḥ
अग्नीनाम्
agnīnā́m
Locative अग्नौ
agnáu
अग्न्योः
agnyóḥ
अग्निषु
agníṣu

 

 

संस्कृतम् – 2018-02-28

अपि: a particle with many uses.

  • interrogative
  • (prep.) close by or to, within, before; (adv.) further, also, too; even
  • at least, however, but
  • all (after numerals)
  • with an optative verb, expressing hope, fear, or desire; further, moreover, as well as, rather than (usually accompanied by ​, either अपि च​ or चापि).
  • they too–who (येऽपि, तेऽपि)
  • however, although (यद्यपि)
  • even so, nevertheless (तथपि)
  • also, may convert an interrogative to an indefinite

 

Examples:

  • अप्यवगच्छसि? – Do you understand?
  • अपि सत्यम्?Is it true?
  • अपि कुशलम्? Are you all right?
  • मुहूर्तमपिonly a moment
  • कथमपि नnot at all, by no means
  • न परं … अपिnot only … but also
  • अपीदम् तदीयम्?Is this his?
  • अपीमी अविनीताः? Are they indisciplined?

 

संस्कृतम् – 2017-12-27

  • न मातृवनमिति न तरामीति मनुते /na mātṛvanamiti na tarāmīti manute/He thinks, “This is not my mother’s forest, so I won’t cross.”
  • नवममिति न तरति /navamamiti na tarati/He does not cross since it’s the ninth.
  • रे रे तव वीरो न वर्ते /re re tava vīro na varte/Hey, hey, I’m not your hero!

चन्द्र, सोम – संस्कृतम् – Word of the Day (2017-12-03)

चन्द्र

चन्द्रः (Moon) भूमेः एकमात्र-उपग्रहः अस्ति । सूर्यस्य अनन्तरं प्रमुखं स्थानं वहति चन्द्रः भूग्रहे विद्यमानानाम् अस्माकं दृष्ट्या । भूमिः स्वं परितः भ्रमति इत्यतः चन्द्रः अपि पूर्वदिक्तः पश्चिमदिशि सञ्चरति इति भासते । अन्ये ग्रहाः इव चन्द्रेण अपि स्थिरनक्षत्रमार्गे परिपूर्णं भ्रमणं कर्तुं २७ दिनानि ७ घण्टाः ४३ निमेषाः स्वीक्रियन्ते । तन्नाम २७.३२१७ दिनानि स्वीकरोति । अयम् एव नक्षत्रमासः इति उच्यते । भूमौ स्थित्वा ये अवलोकयन्ति तेषां दृष्ट्या चन्द्रः एकस्मात् नक्षत्रात् प्रस्थाय वृत्तं समाप्य तत्रैव प्रत्यागन्तुं यावन्तं कालं स्वीकरोति सः कालः इति वक्तुं शक्यते । एषः कालः २७.३२१७ सौरदिनसमानः भवति ।

सामान्यतः चान्द्रमानः नाम अमावास्यतः अमावास्यपर्यन्तं विद्यमानः २९.५३०५८८७ सौरदिनानि इत्यर्थः । अयं कालः नक्षत्रमासात् अधिका वर्तते । चन्द्रस्य परिभ्रमणावसरे सूर्यः अपि सञ्चरति इत्यतः प्रथमामावास्यातः द्वितीयामावास्याप्राप्तिः विलम्बायते ।

भूमेः गुरुत्वाकर्षणशक्तिम् अपि यदि परिगणयेम तर्हि चन्द्रस्य कक्षा दीर्घवृत्ताकारकः भवति । अन्येषां ग्रहाणाम् उपरि रवेः आकर्षणकारणतः अस्यां कक्षायां लघु परिवर्तनं दृश्यते । भूमितः चन्द्रस्य दूरं भवति २,३८,००० मैल्-परिमितम् । इदमन्तरं २२,१०,४६० तः २,५२,७०० मैल्-परिमितं विस्तृता भवति । भूमिं परितः भ्रमन् चन्द्रः एकस्मात् समीपप्रदेशात् प्रस्थाय तत्रैव प्रत्यागमनाय यं समयं स्वीकरोति सः कालः “एनोमलिस्टिक् मासः” (anomalistic month) इति कथ्यते । अयं कालः २७.५५४६ सौरदिनसमं भवति । चन्द्रस्य कक्षा भूचक्रात् अधिकतरं नाम ५ डिग्रि १५ कोणे नत्वा भ्रमति ।

संस्कृतम् – 2017-11-17

  • वरतमं नगरं नमामः /varatamaṃ nagaraṃ namāmaḥ/We worship the most excellent city.
  • नवैर्वरैर्वर्तते /navairvarairvartate/He exists with new gifts.
  • न तु नरान् नमति /na tu narān namati/But he does not worship the men.
  • तत् तूत्‌तमम् /tat tūttamam/But that is the best.

संस्कृतम् – 2017-10-08

  • एवमेतत् । – This is true. / That’s true.
  • तत् त्वम् असि । – That is you.
  • जलमश्वान्नरो नयति । – The man takes the horses to the water.
  • वृक्षः पतति ।The tree falls.
  • नरो नगरं तरति, न तु वनं तरति । /naro nagaraṃ tarati, na tu vanaṃ tarati/ The man crosses the city, but he does not cross the forest.
  • वरं मातर् न मे वनम् । /varaṃ mātar na me vanam/ It’s best, mother, that it’s not my forest.
  • नैवेति मनुते नराः । /naiveti manute naraḥ/ The man thinks “Not at all!”